Declension table of ?kothitavyā

Deva

FeminineSingularDualPlural
Nominativekothitavyā kothitavye kothitavyāḥ
Vocativekothitavye kothitavye kothitavyāḥ
Accusativekothitavyām kothitavye kothitavyāḥ
Instrumentalkothitavyayā kothitavyābhyām kothitavyābhiḥ
Dativekothitavyāyai kothitavyābhyām kothitavyābhyaḥ
Ablativekothitavyāyāḥ kothitavyābhyām kothitavyābhyaḥ
Genitivekothitavyāyāḥ kothitavyayoḥ kothitavyānām
Locativekothitavyāyām kothitavyayoḥ kothitavyāsu

Adverb -kothitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria