Declension table of ?kutthavat

Deva

NeuterSingularDualPlural
Nominativekutthavat kutthavantī kutthavatī kutthavanti
Vocativekutthavat kutthavantī kutthavatī kutthavanti
Accusativekutthavat kutthavantī kutthavatī kutthavanti
Instrumentalkutthavatā kutthavadbhyām kutthavadbhiḥ
Dativekutthavate kutthavadbhyām kutthavadbhyaḥ
Ablativekutthavataḥ kutthavadbhyām kutthavadbhyaḥ
Genitivekutthavataḥ kutthavatoḥ kutthavatām
Locativekutthavati kutthavatoḥ kutthavatsu

Adverb -kutthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria