Declension table of ?cukuthāna

Deva

NeuterSingularDualPlural
Nominativecukuthānam cukuthāne cukuthānāni
Vocativecukuthāna cukuthāne cukuthānāni
Accusativecukuthānam cukuthāne cukuthānāni
Instrumentalcukuthānena cukuthānābhyām cukuthānaiḥ
Dativecukuthānāya cukuthānābhyām cukuthānebhyaḥ
Ablativecukuthānāt cukuthānābhyām cukuthānebhyaḥ
Genitivecukuthānasya cukuthānayoḥ cukuthānānām
Locativecukuthāne cukuthānayoḥ cukuthāneṣu

Compound cukuthāna -

Adverb -cukuthānam -cukuthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria