Declension table of ?kuttha

Deva

MasculineSingularDualPlural
Nominativekutthaḥ kutthau kutthāḥ
Vocativekuttha kutthau kutthāḥ
Accusativekuttham kutthau kutthān
Instrumentalkutthena kutthābhyām kutthaiḥ kutthebhiḥ
Dativekutthāya kutthābhyām kutthebhyaḥ
Ablativekutthāt kutthābhyām kutthebhyaḥ
Genitivekutthasya kutthayoḥ kutthānām
Locativekutthe kutthayoḥ kuttheṣu

Compound kuttha -

Adverb -kuttham -kutthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria