Conjugation tables of
kṣṇu
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kṣṇaumi
kṣṇuvaḥ
kṣṇumaḥ
Second
kṣṇauṣi
kṣṇuthaḥ
kṣṇutha
Third
kṣṇauti
kṣṇutaḥ
kṣṇuvanti
Middle
Singular
Dual
Plural
First
kṣṇuve
kṣṇuvahe
kṣṇumahe
Second
kṣṇuṣe
kṣṇuvāthe
kṣṇudhve
Third
kṣṇute
kṣṇuvāte
kṣṇuvate
Passive
Singular
Dual
Plural
First
kṣṇuye
kṣṇuyāvahe
kṣṇuyāmahe
Second
kṣṇuyase
kṣṇuyethe
kṣṇuyadhve
Third
kṣṇuyate
kṣṇuyete
kṣṇuyante
Imperfect
Active
Singular
Dual
Plural
First
akṣṇavam
akṣṇuva
akṣṇuma
Second
akṣṇauḥ
akṣṇutam
akṣṇuta
Third
akṣṇaut
akṣṇutām
akṣṇuvan
Middle
Singular
Dual
Plural
First
akṣṇuvi
akṣṇuvahi
akṣṇumahi
Second
akṣṇuthāḥ
akṣṇuvāthām
akṣṇudhvam
Third
akṣṇuta
akṣṇuvātām
akṣṇuvata
Passive
Singular
Dual
Plural
First
akṣṇuye
akṣṇuyāvahi
akṣṇuyāmahi
Second
akṣṇuyathāḥ
akṣṇuyethām
akṣṇuyadhvam
Third
akṣṇuyata
akṣṇuyetām
akṣṇuyanta
Optative
Active
Singular
Dual
Plural
First
kṣṇuyām
kṣṇuyāva
kṣṇuyāma
Second
kṣṇuyāḥ
kṣṇuyātam
kṣṇuyāta
Third
kṣṇuyāt
kṣṇuyātām
kṣṇuyuḥ
Middle
Singular
Dual
Plural
First
kṣṇuvīya
kṣṇuvīvahi
kṣṇuvīmahi
Second
kṣṇuvīthāḥ
kṣṇuvīyāthām
kṣṇuvīdhvam
Third
kṣṇuvīta
kṣṇuvīyātām
kṣṇuvīran
Passive
Singular
Dual
Plural
First
kṣṇuyeya
kṣṇuyevahi
kṣṇuyemahi
Second
kṣṇuyethāḥ
kṣṇuyeyāthām
kṣṇuyedhvam
Third
kṣṇuyeta
kṣṇuyeyātām
kṣṇuyeran
Imperative
Active
Singular
Dual
Plural
First
kṣṇavāni
kṣṇavāva
kṣṇavāma
Second
kṣṇuhi
kṣṇutam
kṣṇuta
Third
kṣṇautu
kṣṇutām
kṣṇuvantu
Middle
Singular
Dual
Plural
First
kṣṇavai
kṣṇavāvahai
kṣṇavāmahai
Second
kṣṇuṣva
kṣṇuvāthām
kṣṇudhvam
Third
kṣṇutām
kṣṇuvātām
kṣṇuvatām
Passive
Singular
Dual
Plural
First
kṣṇuyai
kṣṇuyāvahai
kṣṇuyāmahai
Second
kṣṇuyasva
kṣṇuyethām
kṣṇuyadhvam
Third
kṣṇuyatām
kṣṇuyetām
kṣṇuyantām
Future
Active
Singular
Dual
Plural
First
kṣṇaviṣyāmi
kṣṇaviṣyāvaḥ
kṣṇaviṣyāmaḥ
Second
kṣṇaviṣyasi
kṣṇaviṣyathaḥ
kṣṇaviṣyatha
Third
kṣṇaviṣyati
kṣṇaviṣyataḥ
kṣṇaviṣyanti
Middle
Singular
Dual
Plural
First
kṣṇaviṣye
kṣṇaviṣyāvahe
kṣṇaviṣyāmahe
Second
kṣṇaviṣyase
kṣṇaviṣyethe
kṣṇaviṣyadhve
Third
kṣṇaviṣyate
kṣṇaviṣyete
kṣṇaviṣyante
Future2
Active
Singular
Dual
Plural
First
kṣṇavitāsmi
kṣṇavitāsvaḥ
kṣṇavitāsmaḥ
Second
kṣṇavitāsi
kṣṇavitāsthaḥ
kṣṇavitāstha
Third
kṣṇavitā
kṣṇavitārau
kṣṇavitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cukṣṇāva
cukṣṇava
cukṣṇuva
cukṣṇaviva
cukṣṇuma
cukṣṇavima
Second
cukṣṇotha
cukṣṇavitha
cukṣṇuvathuḥ
cukṣṇuva
Third
cukṣṇāva
cukṣṇuvatuḥ
cukṣṇuvuḥ
Middle
Singular
Dual
Plural
First
cukṣṇuve
cukṣṇuvivahe
cukṣṇuvahe
cukṣṇuvimahe
cukṣṇumahe
Second
cukṣṇuṣe
cukṣṇuviṣe
cukṣṇuvāthe
cukṣṇuvidhve
cukṣṇudhve
Third
cukṣṇuve
cukṣṇuvāte
cukṣṇuvire
Benedictive
Active
Singular
Dual
Plural
First
kṣṇuyāsam
kṣṇuyāsva
kṣṇuyāsma
Second
kṣṇuyāḥ
kṣṇuyāstam
kṣṇuyāsta
Third
kṣṇuyāt
kṣṇuyāstām
kṣṇuyāsuḥ
Participles
Past Passive Participle
kṣṇuta
m.
n.
kṣṇutā
f.
Past Active Participle
kṣṇutavat
m.
n.
kṣṇutavatī
f.
Present Active Participle
kṣṇuvat
m.
n.
kṣṇuvatī
f.
Present Middle Participle
kṣṇuvāna
m.
n.
kṣṇuvānā
f.
Present Passive Participle
kṣṇuyamāna
m.
n.
kṣṇuyamānā
f.
Future Active Participle
kṣṇaviṣyat
m.
n.
kṣṇaviṣyantī
f.
Future Middle Participle
kṣṇaviṣyamāṇa
m.
n.
kṣṇaviṣyamāṇā
f.
Future Passive Participle
kṣṇavitavya
m.
n.
kṣṇavitavyā
f.
Future Passive Participle
kṣṇavya
m.
n.
kṣṇavyā
f.
Future Passive Participle
kṣṇavanīya
m.
n.
kṣṇavanīyā
f.
Perfect Active Participle
cukṣṇuvas
m.
n.
cukṣṇūṣī
f.
Perfect Middle Participle
cukṣṇvāna
m.
n.
cukṣṇvānā
f.
Indeclinable forms
Infinitive
kṣṇavitum
Absolutive
kṣṇutvā
Absolutive
-kṣṇutya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025