Declension table of ?kṣṇavanīyā

Deva

FeminineSingularDualPlural
Nominativekṣṇavanīyā kṣṇavanīye kṣṇavanīyāḥ
Vocativekṣṇavanīye kṣṇavanīye kṣṇavanīyāḥ
Accusativekṣṇavanīyām kṣṇavanīye kṣṇavanīyāḥ
Instrumentalkṣṇavanīyayā kṣṇavanīyābhyām kṣṇavanīyābhiḥ
Dativekṣṇavanīyāyai kṣṇavanīyābhyām kṣṇavanīyābhyaḥ
Ablativekṣṇavanīyāyāḥ kṣṇavanīyābhyām kṣṇavanīyābhyaḥ
Genitivekṣṇavanīyāyāḥ kṣṇavanīyayoḥ kṣṇavanīyānām
Locativekṣṇavanīyāyām kṣṇavanīyayoḥ kṣṇavanīyāsu

Adverb -kṣṇavanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria