Declension table of ?kṣṇutavat

Deva

MasculineSingularDualPlural
Nominativekṣṇutavān kṣṇutavantau kṣṇutavantaḥ
Vocativekṣṇutavan kṣṇutavantau kṣṇutavantaḥ
Accusativekṣṇutavantam kṣṇutavantau kṣṇutavataḥ
Instrumentalkṣṇutavatā kṣṇutavadbhyām kṣṇutavadbhiḥ
Dativekṣṇutavate kṣṇutavadbhyām kṣṇutavadbhyaḥ
Ablativekṣṇutavataḥ kṣṇutavadbhyām kṣṇutavadbhyaḥ
Genitivekṣṇutavataḥ kṣṇutavatoḥ kṣṇutavatām
Locativekṣṇutavati kṣṇutavatoḥ kṣṇutavatsu

Compound kṣṇutavat -

Adverb -kṣṇutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria