Declension table of ?kṣṇutavatī

Deva

FeminineSingularDualPlural
Nominativekṣṇutavatī kṣṇutavatyau kṣṇutavatyaḥ
Vocativekṣṇutavati kṣṇutavatyau kṣṇutavatyaḥ
Accusativekṣṇutavatīm kṣṇutavatyau kṣṇutavatīḥ
Instrumentalkṣṇutavatyā kṣṇutavatībhyām kṣṇutavatībhiḥ
Dativekṣṇutavatyai kṣṇutavatībhyām kṣṇutavatībhyaḥ
Ablativekṣṇutavatyāḥ kṣṇutavatībhyām kṣṇutavatībhyaḥ
Genitivekṣṇutavatyāḥ kṣṇutavatyoḥ kṣṇutavatīnām
Locativekṣṇutavatyām kṣṇutavatyoḥ kṣṇutavatīṣu

Compound kṣṇutavati - kṣṇutavatī -

Adverb -kṣṇutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria