Declension table of ?kṣṇuvat

Deva

MasculineSingularDualPlural
Nominativekṣṇuvan kṣṇuvantau kṣṇuvantaḥ
Vocativekṣṇuvan kṣṇuvantau kṣṇuvantaḥ
Accusativekṣṇuvantam kṣṇuvantau kṣṇuvataḥ
Instrumentalkṣṇuvatā kṣṇuvadbhyām kṣṇuvadbhiḥ
Dativekṣṇuvate kṣṇuvadbhyām kṣṇuvadbhyaḥ
Ablativekṣṇuvataḥ kṣṇuvadbhyām kṣṇuvadbhyaḥ
Genitivekṣṇuvataḥ kṣṇuvatoḥ kṣṇuvatām
Locativekṣṇuvati kṣṇuvatoḥ kṣṇuvatsu

Compound kṣṇuvat -

Adverb -kṣṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria