Declension table of ?kṣṇaviṣyat

Deva

MasculineSingularDualPlural
Nominativekṣṇaviṣyan kṣṇaviṣyantau kṣṇaviṣyantaḥ
Vocativekṣṇaviṣyan kṣṇaviṣyantau kṣṇaviṣyantaḥ
Accusativekṣṇaviṣyantam kṣṇaviṣyantau kṣṇaviṣyataḥ
Instrumentalkṣṇaviṣyatā kṣṇaviṣyadbhyām kṣṇaviṣyadbhiḥ
Dativekṣṇaviṣyate kṣṇaviṣyadbhyām kṣṇaviṣyadbhyaḥ
Ablativekṣṇaviṣyataḥ kṣṇaviṣyadbhyām kṣṇaviṣyadbhyaḥ
Genitivekṣṇaviṣyataḥ kṣṇaviṣyatoḥ kṣṇaviṣyatām
Locativekṣṇaviṣyati kṣṇaviṣyatoḥ kṣṇaviṣyatsu

Compound kṣṇaviṣyat -

Adverb -kṣṇaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria