Declension table of ?kṣṇaviṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣṇaviṣyantī kṣṇaviṣyantyau kṣṇaviṣyantyaḥ
Vocativekṣṇaviṣyanti kṣṇaviṣyantyau kṣṇaviṣyantyaḥ
Accusativekṣṇaviṣyantīm kṣṇaviṣyantyau kṣṇaviṣyantīḥ
Instrumentalkṣṇaviṣyantyā kṣṇaviṣyantībhyām kṣṇaviṣyantībhiḥ
Dativekṣṇaviṣyantyai kṣṇaviṣyantībhyām kṣṇaviṣyantībhyaḥ
Ablativekṣṇaviṣyantyāḥ kṣṇaviṣyantībhyām kṣṇaviṣyantībhyaḥ
Genitivekṣṇaviṣyantyāḥ kṣṇaviṣyantyoḥ kṣṇaviṣyantīnām
Locativekṣṇaviṣyantyām kṣṇaviṣyantyoḥ kṣṇaviṣyantīṣu

Compound kṣṇaviṣyanti - kṣṇaviṣyantī -

Adverb -kṣṇaviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria