Declension table of ?cukṣṇvāna

Deva

MasculineSingularDualPlural
Nominativecukṣṇvānaḥ cukṣṇvānau cukṣṇvānāḥ
Vocativecukṣṇvāna cukṣṇvānau cukṣṇvānāḥ
Accusativecukṣṇvānam cukṣṇvānau cukṣṇvānān
Instrumentalcukṣṇvānena cukṣṇvānābhyām cukṣṇvānaiḥ cukṣṇvānebhiḥ
Dativecukṣṇvānāya cukṣṇvānābhyām cukṣṇvānebhyaḥ
Ablativecukṣṇvānāt cukṣṇvānābhyām cukṣṇvānebhyaḥ
Genitivecukṣṇvānasya cukṣṇvānayoḥ cukṣṇvānānām
Locativecukṣṇvāne cukṣṇvānayoḥ cukṣṇvāneṣu

Compound cukṣṇvāna -

Adverb -cukṣṇvānam -cukṣṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria