Declension table of ?cukṣṇuvas

Deva

NeuterSingularDualPlural
Nominativecukṣṇuvat cukṣṇūṣī cukṣṇuvāṃsi
Vocativecukṣṇuvat cukṣṇūṣī cukṣṇuvāṃsi
Accusativecukṣṇuvat cukṣṇūṣī cukṣṇuvāṃsi
Instrumentalcukṣṇūṣā cukṣṇuvadbhyām cukṣṇuvadbhiḥ
Dativecukṣṇūṣe cukṣṇuvadbhyām cukṣṇuvadbhyaḥ
Ablativecukṣṇūṣaḥ cukṣṇuvadbhyām cukṣṇuvadbhyaḥ
Genitivecukṣṇūṣaḥ cukṣṇūṣoḥ cukṣṇūṣām
Locativecukṣṇūṣi cukṣṇūṣoḥ cukṣṇuvatsu

Compound cukṣṇuvat -

Adverb -cukṣṇuvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria