Declension table of ?kṣṇuyamāna

Deva

MasculineSingularDualPlural
Nominativekṣṇuyamānaḥ kṣṇuyamānau kṣṇuyamānāḥ
Vocativekṣṇuyamāna kṣṇuyamānau kṣṇuyamānāḥ
Accusativekṣṇuyamānam kṣṇuyamānau kṣṇuyamānān
Instrumentalkṣṇuyamānena kṣṇuyamānābhyām kṣṇuyamānaiḥ kṣṇuyamānebhiḥ
Dativekṣṇuyamānāya kṣṇuyamānābhyām kṣṇuyamānebhyaḥ
Ablativekṣṇuyamānāt kṣṇuyamānābhyām kṣṇuyamānebhyaḥ
Genitivekṣṇuyamānasya kṣṇuyamānayoḥ kṣṇuyamānānām
Locativekṣṇuyamāne kṣṇuyamānayoḥ kṣṇuyamāneṣu

Compound kṣṇuyamāna -

Adverb -kṣṇuyamānam -kṣṇuyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria