Declension table of ?kṣṇaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣṇaviṣyamāṇam kṣṇaviṣyamāṇe kṣṇaviṣyamāṇāni
Vocativekṣṇaviṣyamāṇa kṣṇaviṣyamāṇe kṣṇaviṣyamāṇāni
Accusativekṣṇaviṣyamāṇam kṣṇaviṣyamāṇe kṣṇaviṣyamāṇāni
Instrumentalkṣṇaviṣyamāṇena kṣṇaviṣyamāṇābhyām kṣṇaviṣyamāṇaiḥ
Dativekṣṇaviṣyamāṇāya kṣṇaviṣyamāṇābhyām kṣṇaviṣyamāṇebhyaḥ
Ablativekṣṇaviṣyamāṇāt kṣṇaviṣyamāṇābhyām kṣṇaviṣyamāṇebhyaḥ
Genitivekṣṇaviṣyamāṇasya kṣṇaviṣyamāṇayoḥ kṣṇaviṣyamāṇānām
Locativekṣṇaviṣyamāṇe kṣṇaviṣyamāṇayoḥ kṣṇaviṣyamāṇeṣu

Compound kṣṇaviṣyamāṇa -

Adverb -kṣṇaviṣyamāṇam -kṣṇaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria