Conjugation tables of
taviṣa
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
taviṣīyāmi
taviṣīyāvaḥ
taviṣīyāmaḥ
Second
taviṣīyasi
taviṣīyathaḥ
taviṣīyatha
Third
taviṣīyati
taviṣīyataḥ
taviṣīyanti
Middle
Singular
Dual
Plural
First
taviṣīye
taviṣīyāvahe
taviṣīyāmahe
Second
taviṣīyase
taviṣīyethe
taviṣīyadhve
Third
taviṣīyate
taviṣīyete
taviṣīyante
Imperfect
Active
Singular
Dual
Plural
First
ataviṣīyam
ataviṣīyāva
ataviṣīyāma
Second
ataviṣīyaḥ
ataviṣīyatam
ataviṣīyata
Third
ataviṣīyat
ataviṣīyatām
ataviṣīyan
Middle
Singular
Dual
Plural
First
ataviṣīye
ataviṣīyāvahi
ataviṣīyāmahi
Second
ataviṣīyathāḥ
ataviṣīyethām
ataviṣīyadhvam
Third
ataviṣīyata
ataviṣīyetām
ataviṣīyanta
Optative
Active
Singular
Dual
Plural
First
taviṣīyeyam
taviṣīyeva
taviṣīyema
Second
taviṣīyeḥ
taviṣīyetam
taviṣīyeta
Third
taviṣīyet
taviṣīyetām
taviṣīyeyuḥ
Middle
Singular
Dual
Plural
First
taviṣīyeya
taviṣīyevahi
taviṣīyemahi
Second
taviṣīyethāḥ
taviṣīyeyāthām
taviṣīyedhvam
Third
taviṣīyeta
taviṣīyeyātām
taviṣīyeran
Imperative
Active
Singular
Dual
Plural
First
taviṣīyāṇi
taviṣīyāva
taviṣīyāma
Second
taviṣīya
taviṣīyatam
taviṣīyata
Third
taviṣīyatu
taviṣīyatām
taviṣīyantu
Middle
Singular
Dual
Plural
First
taviṣīyai
taviṣīyāvahai
taviṣīyāmahai
Second
taviṣīyasva
taviṣīyethām
taviṣīyadhvam
Third
taviṣīyatām
taviṣīyetām
taviṣīyantām
Future
Active
Singular
Dual
Plural
First
taviṣīyiṣyāmi
taviṣīyiṣyāvaḥ
taviṣīyiṣyāmaḥ
Second
taviṣīyiṣyasi
taviṣīyiṣyathaḥ
taviṣīyiṣyatha
Third
taviṣīyiṣyati
taviṣīyiṣyataḥ
taviṣīyiṣyanti
Middle
Singular
Dual
Plural
First
taviṣīyiṣye
taviṣīyiṣyāvahe
taviṣīyiṣyāmahe
Second
taviṣīyiṣyase
taviṣīyiṣyethe
taviṣīyiṣyadhve
Third
taviṣīyiṣyate
taviṣīyiṣyete
taviṣīyiṣyante
Future2
Active
Singular
Dual
Plural
First
taviṣīyitāsmi
taviṣīyitāsvaḥ
taviṣīyitāsmaḥ
Second
taviṣīyitāsi
taviṣīyitāsthaḥ
taviṣīyitāstha
Third
taviṣīyitā
taviṣīyitārau
taviṣīyitāraḥ
Participles
Past Passive Participle
taviṣita
m.
n.
taviṣitā
f.
Past Active Participle
taviṣitavat
m.
n.
taviṣitavatī
f.
Present Active Participle
taviṣīyat
m.
n.
taviṣīyantī
f.
Present Middle Participle
taviṣīyamāṇa
m.
n.
taviṣīyamāṇā
f.
Future Active Participle
taviṣīyiṣyat
m.
n.
taviṣīyiṣyantī
f.
Future Middle Participle
taviṣīyiṣyamāṇa
m.
n.
taviṣīyiṣyamāṇā
f.
Future Passive Participle
taviṣīyitavya
m.
n.
taviṣīyitavyā
f.
Indeclinable forms
Infinitive
taviṣīyitum
Absolutive
taviṣīyitvā
Periphrastic Perfect
taviṣīyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025