Conjugation tables of kulyā

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkulyāye kulyāyāvahe kulyāyāmahe
Secondkulyāyase kulyāyethe kulyāyadhve
Thirdkulyāyate kulyāyete kulyāyante


Imperfect

MiddleSingularDualPlural
Firstakulyāye akulyāyāvahi akulyāyāmahi
Secondakulyāyathāḥ akulyāyethām akulyāyadhvam
Thirdakulyāyata akulyāyetām akulyāyanta


Optative

MiddleSingularDualPlural
Firstkulyāyeya kulyāyevahi kulyāyemahi
Secondkulyāyethāḥ kulyāyeyāthām kulyāyedhvam
Thirdkulyāyeta kulyāyeyātām kulyāyeran


Imperative

MiddleSingularDualPlural
Firstkulyāyai kulyāyāvahai kulyāyāmahai
Secondkulyāyasva kulyāyethām kulyāyadhvam
Thirdkulyāyatām kulyāyetām kulyāyantām


Future

ActiveSingularDualPlural
Firstkulyāyiṣyāmi kulyāyiṣyāvaḥ kulyāyiṣyāmaḥ
Secondkulyāyiṣyasi kulyāyiṣyathaḥ kulyāyiṣyatha
Thirdkulyāyiṣyati kulyāyiṣyataḥ kulyāyiṣyanti


MiddleSingularDualPlural
Firstkulyāyiṣye kulyāyiṣyāvahe kulyāyiṣyāmahe
Secondkulyāyiṣyase kulyāyiṣyethe kulyāyiṣyadhve
Thirdkulyāyiṣyate kulyāyiṣyete kulyāyiṣyante


Future2

ActiveSingularDualPlural
Firstkulyāyitāsmi kulyāyitāsvaḥ kulyāyitāsmaḥ
Secondkulyāyitāsi kulyāyitāsthaḥ kulyāyitāstha
Thirdkulyāyitā kulyāyitārau kulyāyitāraḥ

Participles

Past Passive Participle
kulyita m. n. kulyitā f.

Past Active Participle
kulyitavat m. n. kulyitavatī f.

Present Middle Participle
kulyāyamāna m. n. kulyāyamānā f.

Future Active Participle
kulyāyiṣyat m. n. kulyāyiṣyantī f.

Future Middle Participle
kulyāyiṣyamāṇa m. n. kulyāyiṣyamāṇā f.

Future Passive Participle
kulyāyitavya m. n. kulyāyitavyā f.

Indeclinable forms

Infinitive
kulyāyitum

Absolutive
kulyāyitvā

Periphrastic Perfect
kulyāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria