तिङन्तावली कुल्या

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकुल्यायते कुल्यायेते कुल्यायन्ते
मध्यमकुल्यायसे कुल्यायेथे कुल्यायध्वे
उत्तमकुल्याये कुल्यायावहे कुल्यायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकुल्यायत अकुल्यायेताम् अकुल्यायन्त
मध्यमअकुल्यायथाः अकुल्यायेथाम् अकुल्यायध्वम्
उत्तमअकुल्याये अकुल्यायावहि अकुल्यायामहि


लिङ्

आत्मनेपदेएकद्विबहु
प्रथमकुल्यायेत कुल्यायेयाताम् कुल्यायेरन्
मध्यमकुल्यायेथाः कुल्यायेयाथाम् कुल्यायेध्वम्
उत्तमकुल्यायेय कुल्यायेवहि कुल्यायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकुल्यायताम् कुल्यायेताम् कुल्यायन्ताम्
मध्यमकुल्यायस्व कुल्यायेथाम् कुल्यायध्वम्
उत्तमकुल्यायै कुल्यायावहै कुल्यायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुल्यायिष्यति कुल्यायिष्यतः कुल्यायिष्यन्ति
मध्यमकुल्यायिष्यसि कुल्यायिष्यथः कुल्यायिष्यथ
उत्तमकुल्यायिष्यामि कुल्यायिष्यावः कुल्यायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकुल्यायिष्यते कुल्यायिष्येते कुल्यायिष्यन्ते
मध्यमकुल्यायिष्यसे कुल्यायिष्येथे कुल्यायिष्यध्वे
उत्तमकुल्यायिष्ये कुल्यायिष्यावहे कुल्यायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुल्यायिता कुल्यायितारौ कुल्यायितारः
मध्यमकुल्यायितासि कुल्यायितास्थः कुल्यायितास्थ
उत्तमकुल्यायितास्मि कुल्यायितास्वः कुल्यायितास्मः

कृदन्त

क्त
कुल्यित m. n. कुल्यिता f.

क्तवतु
कुल्यितवत् m. n. कुल्यितवती f.

शानच्
कुल्यायमान m. n. कुल्यायमाना f.

लुडादेश पर
कुल्यायिष्यत् m. n. कुल्यायिष्यन्ती f.

लुडादेश आत्म
कुल्यायिष्यमाण m. n. कुल्यायिष्यमाणा f.

तव्य
कुल्यायितव्य m. n. कुल्यायितव्या f.

अव्यय

तुमुन्
कुल्यायितुम्

क्त्वा
कुल्यायित्वा

लिट्
कुल्यायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria