तिङन्तावली
कुल्या
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुल्यायते
कुल्यायेते
कुल्यायन्ते
मध्यम
कुल्यायसे
कुल्यायेथे
कुल्यायध्वे
उत्तम
कुल्याये
कुल्यायावहे
कुल्यायामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकुल्यायत
अकुल्यायेताम्
अकुल्यायन्त
मध्यम
अकुल्यायथाः
अकुल्यायेथाम्
अकुल्यायध्वम्
उत्तम
अकुल्याये
अकुल्यायावहि
अकुल्यायामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुल्यायेत
कुल्यायेयाताम्
कुल्यायेरन्
मध्यम
कुल्यायेथाः
कुल्यायेयाथाम्
कुल्यायेध्वम्
उत्तम
कुल्यायेय
कुल्यायेवहि
कुल्यायेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुल्यायताम्
कुल्यायेताम्
कुल्यायन्ताम्
मध्यम
कुल्यायस्व
कुल्यायेथाम्
कुल्यायध्वम्
उत्तम
कुल्यायै
कुल्यायावहै
कुल्यायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुल्यायिष्यति
कुल्यायिष्यतः
कुल्यायिष्यन्ति
मध्यम
कुल्यायिष्यसि
कुल्यायिष्यथः
कुल्यायिष्यथ
उत्तम
कुल्यायिष्यामि
कुल्यायिष्यावः
कुल्यायिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुल्यायिष्यते
कुल्यायिष्येते
कुल्यायिष्यन्ते
मध्यम
कुल्यायिष्यसे
कुल्यायिष्येथे
कुल्यायिष्यध्वे
उत्तम
कुल्यायिष्ये
कुल्यायिष्यावहे
कुल्यायिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुल्यायिता
कुल्यायितारौ
कुल्यायितारः
मध्यम
कुल्यायितासि
कुल्यायितास्थः
कुल्यायितास्थ
उत्तम
कुल्यायितास्मि
कुल्यायितास्वः
कुल्यायितास्मः
कृदन्त
क्त
कुल्यित
m.
n.
कुल्यिता
f.
क्तवतु
कुल्यितवत्
m.
n.
कुल्यितवती
f.
शानच्
कुल्यायमान
m.
n.
कुल्यायमाना
f.
लुडादेश पर
कुल्यायिष्यत्
m.
n.
कुल्यायिष्यन्ती
f.
लुडादेश आत्म
कुल्यायिष्यमाण
m.
n.
कुल्यायिष्यमाणा
f.
तव्य
कुल्यायितव्य
m.
n.
कुल्यायितव्या
f.
अव्यय
तुमुन्
कुल्यायितुम्
क्त्वा
कुल्यायित्वा
लिट्
कुल्यायाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025