Declension table of ?kulyāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekulyāyiṣyan kulyāyiṣyantau kulyāyiṣyantaḥ
Vocativekulyāyiṣyan kulyāyiṣyantau kulyāyiṣyantaḥ
Accusativekulyāyiṣyantam kulyāyiṣyantau kulyāyiṣyataḥ
Instrumentalkulyāyiṣyatā kulyāyiṣyadbhyām kulyāyiṣyadbhiḥ
Dativekulyāyiṣyate kulyāyiṣyadbhyām kulyāyiṣyadbhyaḥ
Ablativekulyāyiṣyataḥ kulyāyiṣyadbhyām kulyāyiṣyadbhyaḥ
Genitivekulyāyiṣyataḥ kulyāyiṣyatoḥ kulyāyiṣyatām
Locativekulyāyiṣyati kulyāyiṣyatoḥ kulyāyiṣyatsu

Compound kulyāyiṣyat -

Adverb -kulyāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria