Declension table of ?kulyāyiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kulyāyiṣyan | kulyāyiṣyantau | kulyāyiṣyantaḥ |
Vocative | kulyāyiṣyan | kulyāyiṣyantau | kulyāyiṣyantaḥ |
Accusative | kulyāyiṣyantam | kulyāyiṣyantau | kulyāyiṣyataḥ |
Instrumental | kulyāyiṣyatā | kulyāyiṣyadbhyām | kulyāyiṣyadbhiḥ |
Dative | kulyāyiṣyate | kulyāyiṣyadbhyām | kulyāyiṣyadbhyaḥ |
Ablative | kulyāyiṣyataḥ | kulyāyiṣyadbhyām | kulyāyiṣyadbhyaḥ |
Genitive | kulyāyiṣyataḥ | kulyāyiṣyatoḥ | kulyāyiṣyatām |
Locative | kulyāyiṣyati | kulyāyiṣyatoḥ | kulyāyiṣyatsu |