Declension table of ?kulyāyiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kulyāyiṣyamāṇaḥ | kulyāyiṣyamāṇau | kulyāyiṣyamāṇāḥ |
Vocative | kulyāyiṣyamāṇa | kulyāyiṣyamāṇau | kulyāyiṣyamāṇāḥ |
Accusative | kulyāyiṣyamāṇam | kulyāyiṣyamāṇau | kulyāyiṣyamāṇān |
Instrumental | kulyāyiṣyamāṇena | kulyāyiṣyamāṇābhyām | kulyāyiṣyamāṇaiḥ kulyāyiṣyamāṇebhiḥ |
Dative | kulyāyiṣyamāṇāya | kulyāyiṣyamāṇābhyām | kulyāyiṣyamāṇebhyaḥ |
Ablative | kulyāyiṣyamāṇāt | kulyāyiṣyamāṇābhyām | kulyāyiṣyamāṇebhyaḥ |
Genitive | kulyāyiṣyamāṇasya | kulyāyiṣyamāṇayoḥ | kulyāyiṣyamāṇānām |
Locative | kulyāyiṣyamāṇe | kulyāyiṣyamāṇayoḥ | kulyāyiṣyamāṇeṣu |