Declension table of ?kulyāyiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kulyāyiṣyamāṇam | kulyāyiṣyamāṇe | kulyāyiṣyamāṇāni |
Vocative | kulyāyiṣyamāṇa | kulyāyiṣyamāṇe | kulyāyiṣyamāṇāni |
Accusative | kulyāyiṣyamāṇam | kulyāyiṣyamāṇe | kulyāyiṣyamāṇāni |
Instrumental | kulyāyiṣyamāṇena | kulyāyiṣyamāṇābhyām | kulyāyiṣyamāṇaiḥ |
Dative | kulyāyiṣyamāṇāya | kulyāyiṣyamāṇābhyām | kulyāyiṣyamāṇebhyaḥ |
Ablative | kulyāyiṣyamāṇāt | kulyāyiṣyamāṇābhyām | kulyāyiṣyamāṇebhyaḥ |
Genitive | kulyāyiṣyamāṇasya | kulyāyiṣyamāṇayoḥ | kulyāyiṣyamāṇānām |
Locative | kulyāyiṣyamāṇe | kulyāyiṣyamāṇayoḥ | kulyāyiṣyamāṇeṣu |