Declension table of ?kulyāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekulyāyiṣyamāṇam kulyāyiṣyamāṇe kulyāyiṣyamāṇāni
Vocativekulyāyiṣyamāṇa kulyāyiṣyamāṇe kulyāyiṣyamāṇāni
Accusativekulyāyiṣyamāṇam kulyāyiṣyamāṇe kulyāyiṣyamāṇāni
Instrumentalkulyāyiṣyamāṇena kulyāyiṣyamāṇābhyām kulyāyiṣyamāṇaiḥ
Dativekulyāyiṣyamāṇāya kulyāyiṣyamāṇābhyām kulyāyiṣyamāṇebhyaḥ
Ablativekulyāyiṣyamāṇāt kulyāyiṣyamāṇābhyām kulyāyiṣyamāṇebhyaḥ
Genitivekulyāyiṣyamāṇasya kulyāyiṣyamāṇayoḥ kulyāyiṣyamāṇānām
Locativekulyāyiṣyamāṇe kulyāyiṣyamāṇayoḥ kulyāyiṣyamāṇeṣu

Compound kulyāyiṣyamāṇa -

Adverb -kulyāyiṣyamāṇam -kulyāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria