Declension table of ?kulyāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekulyāyiṣyamāṇā kulyāyiṣyamāṇe kulyāyiṣyamāṇāḥ
Vocativekulyāyiṣyamāṇe kulyāyiṣyamāṇe kulyāyiṣyamāṇāḥ
Accusativekulyāyiṣyamāṇām kulyāyiṣyamāṇe kulyāyiṣyamāṇāḥ
Instrumentalkulyāyiṣyamāṇayā kulyāyiṣyamāṇābhyām kulyāyiṣyamāṇābhiḥ
Dativekulyāyiṣyamāṇāyai kulyāyiṣyamāṇābhyām kulyāyiṣyamāṇābhyaḥ
Ablativekulyāyiṣyamāṇāyāḥ kulyāyiṣyamāṇābhyām kulyāyiṣyamāṇābhyaḥ
Genitivekulyāyiṣyamāṇāyāḥ kulyāyiṣyamāṇayoḥ kulyāyiṣyamāṇānām
Locativekulyāyiṣyamāṇāyām kulyāyiṣyamāṇayoḥ kulyāyiṣyamāṇāsu

Adverb -kulyāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria