Declension table of ?kulyitavat

Deva

MasculineSingularDualPlural
Nominativekulyitavān kulyitavantau kulyitavantaḥ
Vocativekulyitavan kulyitavantau kulyitavantaḥ
Accusativekulyitavantam kulyitavantau kulyitavataḥ
Instrumentalkulyitavatā kulyitavadbhyām kulyitavadbhiḥ
Dativekulyitavate kulyitavadbhyām kulyitavadbhyaḥ
Ablativekulyitavataḥ kulyitavadbhyām kulyitavadbhyaḥ
Genitivekulyitavataḥ kulyitavatoḥ kulyitavatām
Locativekulyitavati kulyitavatoḥ kulyitavatsu

Compound kulyitavat -

Adverb -kulyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria