Declension table of ?kulyitavatī

Deva

FeminineSingularDualPlural
Nominativekulyitavatī kulyitavatyau kulyitavatyaḥ
Vocativekulyitavati kulyitavatyau kulyitavatyaḥ
Accusativekulyitavatīm kulyitavatyau kulyitavatīḥ
Instrumentalkulyitavatyā kulyitavatībhyām kulyitavatībhiḥ
Dativekulyitavatyai kulyitavatībhyām kulyitavatībhyaḥ
Ablativekulyitavatyāḥ kulyitavatībhyām kulyitavatībhyaḥ
Genitivekulyitavatyāḥ kulyitavatyoḥ kulyitavatīnām
Locativekulyitavatyām kulyitavatyoḥ kulyitavatīṣu

Compound kulyitavati - kulyitavatī -

Adverb -kulyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria