Declension table of ?kulyitavat

Deva

NeuterSingularDualPlural
Nominativekulyitavat kulyitavantī kulyitavatī kulyitavanti
Vocativekulyitavat kulyitavantī kulyitavatī kulyitavanti
Accusativekulyitavat kulyitavantī kulyitavatī kulyitavanti
Instrumentalkulyitavatā kulyitavadbhyām kulyitavadbhiḥ
Dativekulyitavate kulyitavadbhyām kulyitavadbhyaḥ
Ablativekulyitavataḥ kulyitavadbhyām kulyitavadbhyaḥ
Genitivekulyitavataḥ kulyitavatoḥ kulyitavatām
Locativekulyitavati kulyitavatoḥ kulyitavatsu

Adverb -kulyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria