Declension table of ?kulyāyitavyā

Deva

FeminineSingularDualPlural
Nominativekulyāyitavyā kulyāyitavye kulyāyitavyāḥ
Vocativekulyāyitavye kulyāyitavye kulyāyitavyāḥ
Accusativekulyāyitavyām kulyāyitavye kulyāyitavyāḥ
Instrumentalkulyāyitavyayā kulyāyitavyābhyām kulyāyitavyābhiḥ
Dativekulyāyitavyāyai kulyāyitavyābhyām kulyāyitavyābhyaḥ
Ablativekulyāyitavyāyāḥ kulyāyitavyābhyām kulyāyitavyābhyaḥ
Genitivekulyāyitavyāyāḥ kulyāyitavyayoḥ kulyāyitavyānām
Locativekulyāyitavyāyām kulyāyitavyayoḥ kulyāyitavyāsu

Adverb -kulyāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria