Declension table of ?kulyāyiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kulyāyiṣyantī | kulyāyiṣyantyau | kulyāyiṣyantyaḥ |
Vocative | kulyāyiṣyanti | kulyāyiṣyantyau | kulyāyiṣyantyaḥ |
Accusative | kulyāyiṣyantīm | kulyāyiṣyantyau | kulyāyiṣyantīḥ |
Instrumental | kulyāyiṣyantyā | kulyāyiṣyantībhyām | kulyāyiṣyantībhiḥ |
Dative | kulyāyiṣyantyai | kulyāyiṣyantībhyām | kulyāyiṣyantībhyaḥ |
Ablative | kulyāyiṣyantyāḥ | kulyāyiṣyantībhyām | kulyāyiṣyantībhyaḥ |
Genitive | kulyāyiṣyantyāḥ | kulyāyiṣyantyoḥ | kulyāyiṣyantīnām |
Locative | kulyāyiṣyantyām | kulyāyiṣyantyoḥ | kulyāyiṣyantīṣu |