Conjugation tables of
tandr
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
tandraye
tandrayāvahe
tandrayāmahe
Second
tandrayase
tandrayethe
tandrayadhve
Third
tandrayate
tandrayete
tandrayante
Passive
Singular
Dual
Plural
First
tandrye
tandryāvahe
tandryāmahe
Second
tandryase
tandryethe
tandryadhve
Third
tandryate
tandryete
tandryante
Imperfect
Middle
Singular
Dual
Plural
First
atandraye
atandrayāvahi
atandrayāmahi
Second
atandrayathāḥ
atandrayethām
atandrayadhvam
Third
atandrayata
atandrayetām
atandrayanta
Passive
Singular
Dual
Plural
First
atandrye
atandryāvahi
atandryāmahi
Second
atandryathāḥ
atandryethām
atandryadhvam
Third
atandryata
atandryetām
atandryanta
Optative
Middle
Singular
Dual
Plural
First
tandrayeya
tandrayevahi
tandrayemahi
Second
tandrayethāḥ
tandrayeyāthām
tandrayedhvam
Third
tandrayeta
tandrayeyātām
tandrayeran
Passive
Singular
Dual
Plural
First
tandryeya
tandryevahi
tandryemahi
Second
tandryethāḥ
tandryeyāthām
tandryedhvam
Third
tandryeta
tandryeyātām
tandryeran
Imperative
Middle
Singular
Dual
Plural
First
tandrayai
tandrayāvahai
tandrayāmahai
Second
tandrayasva
tandrayethām
tandrayadhvam
Third
tandrayatām
tandrayetām
tandrayantām
Passive
Singular
Dual
Plural
First
tandryai
tandryāvahai
tandryāmahai
Second
tandryasva
tandryethām
tandryadhvam
Third
tandryatām
tandryetām
tandryantām
Future
Middle
Singular
Dual
Plural
First
tandrayiṣye
tandrayiṣyāvahe
tandrayiṣyāmahe
Second
tandrayiṣyase
tandrayiṣyethe
tandrayiṣyadhve
Third
tandrayiṣyate
tandrayiṣyete
tandrayiṣyante
Future2
Active
Singular
Dual
Plural
First
tandrayitāsmi
tandrayitāsvaḥ
tandrayitāsmaḥ
Second
tandrayitāsi
tandrayitāsthaḥ
tandrayitāstha
Third
tandrayitā
tandrayitārau
tandrayitāraḥ
Participles
Past Passive Participle
tandrita
m.
n.
tandritā
f.
Past Active Participle
tandritavat
m.
n.
tandritavatī
f.
Present Middle Participle
tandrayamāṇa
m.
n.
tandrayamāṇā
f.
Present Passive Participle
tandryamāṇa
m.
n.
tandryamāṇā
f.
Future Middle Participle
tandrayiṣyamāṇa
m.
n.
tandrayiṣyamāṇā
f.
Future Passive Participle
tandrayitavya
m.
n.
tandrayitavyā
f.
Future Passive Participle
tandrya
m.
n.
tandryā
f.
Future Passive Participle
tandraṇīya
m.
n.
tandraṇīyā
f.
Indeclinable forms
Infinitive
tandrayitum
Absolutive
tandrayitvā
Absolutive
-tandrya
Periphrastic Perfect
tandrayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025