Declension table of ?tandritavat

Deva

MasculineSingularDualPlural
Nominativetandritavān tandritavantau tandritavantaḥ
Vocativetandritavan tandritavantau tandritavantaḥ
Accusativetandritavantam tandritavantau tandritavataḥ
Instrumentaltandritavatā tandritavadbhyām tandritavadbhiḥ
Dativetandritavate tandritavadbhyām tandritavadbhyaḥ
Ablativetandritavataḥ tandritavadbhyām tandritavadbhyaḥ
Genitivetandritavataḥ tandritavatoḥ tandritavatām
Locativetandritavati tandritavatoḥ tandritavatsu

Compound tandritavat -

Adverb -tandritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria