Declension table of ?tandraṇīya

Deva

MasculineSingularDualPlural
Nominativetandraṇīyaḥ tandraṇīyau tandraṇīyāḥ
Vocativetandraṇīya tandraṇīyau tandraṇīyāḥ
Accusativetandraṇīyam tandraṇīyau tandraṇīyān
Instrumentaltandraṇīyena tandraṇīyābhyām tandraṇīyaiḥ tandraṇīyebhiḥ
Dativetandraṇīyāya tandraṇīyābhyām tandraṇīyebhyaḥ
Ablativetandraṇīyāt tandraṇīyābhyām tandraṇīyebhyaḥ
Genitivetandraṇīyasya tandraṇīyayoḥ tandraṇīyānām
Locativetandraṇīye tandraṇīyayoḥ tandraṇīyeṣu

Compound tandraṇīya -

Adverb -tandraṇīyam -tandraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria