Declension table of ?tandraṇīya

Deva

NeuterSingularDualPlural
Nominativetandraṇīyam tandraṇīye tandraṇīyāni
Vocativetandraṇīya tandraṇīye tandraṇīyāni
Accusativetandraṇīyam tandraṇīye tandraṇīyāni
Instrumentaltandraṇīyena tandraṇīyābhyām tandraṇīyaiḥ
Dativetandraṇīyāya tandraṇīyābhyām tandraṇīyebhyaḥ
Ablativetandraṇīyāt tandraṇīyābhyām tandraṇīyebhyaḥ
Genitivetandraṇīyasya tandraṇīyayoḥ tandraṇīyānām
Locativetandraṇīye tandraṇīyayoḥ tandraṇīyeṣu

Compound tandraṇīya -

Adverb -tandraṇīyam -tandraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria