Declension table of ?tandrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetandrayiṣyamāṇā tandrayiṣyamāṇe tandrayiṣyamāṇāḥ
Vocativetandrayiṣyamāṇe tandrayiṣyamāṇe tandrayiṣyamāṇāḥ
Accusativetandrayiṣyamāṇām tandrayiṣyamāṇe tandrayiṣyamāṇāḥ
Instrumentaltandrayiṣyamāṇayā tandrayiṣyamāṇābhyām tandrayiṣyamāṇābhiḥ
Dativetandrayiṣyamāṇāyai tandrayiṣyamāṇābhyām tandrayiṣyamāṇābhyaḥ
Ablativetandrayiṣyamāṇāyāḥ tandrayiṣyamāṇābhyām tandrayiṣyamāṇābhyaḥ
Genitivetandrayiṣyamāṇāyāḥ tandrayiṣyamāṇayoḥ tandrayiṣyamāṇānām
Locativetandrayiṣyamāṇāyām tandrayiṣyamāṇayoḥ tandrayiṣyamāṇāsu

Adverb -tandrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria