Declension table of ?tandrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetandrayiṣyamāṇam tandrayiṣyamāṇe tandrayiṣyamāṇāni
Vocativetandrayiṣyamāṇa tandrayiṣyamāṇe tandrayiṣyamāṇāni
Accusativetandrayiṣyamāṇam tandrayiṣyamāṇe tandrayiṣyamāṇāni
Instrumentaltandrayiṣyamāṇena tandrayiṣyamāṇābhyām tandrayiṣyamāṇaiḥ
Dativetandrayiṣyamāṇāya tandrayiṣyamāṇābhyām tandrayiṣyamāṇebhyaḥ
Ablativetandrayiṣyamāṇāt tandrayiṣyamāṇābhyām tandrayiṣyamāṇebhyaḥ
Genitivetandrayiṣyamāṇasya tandrayiṣyamāṇayoḥ tandrayiṣyamāṇānām
Locativetandrayiṣyamāṇe tandrayiṣyamāṇayoḥ tandrayiṣyamāṇeṣu

Compound tandrayiṣyamāṇa -

Adverb -tandrayiṣyamāṇam -tandrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria