Declension table of ?tandrayamāṇa

Deva

MasculineSingularDualPlural
Nominativetandrayamāṇaḥ tandrayamāṇau tandrayamāṇāḥ
Vocativetandrayamāṇa tandrayamāṇau tandrayamāṇāḥ
Accusativetandrayamāṇam tandrayamāṇau tandrayamāṇān
Instrumentaltandrayamāṇena tandrayamāṇābhyām tandrayamāṇaiḥ tandrayamāṇebhiḥ
Dativetandrayamāṇāya tandrayamāṇābhyām tandrayamāṇebhyaḥ
Ablativetandrayamāṇāt tandrayamāṇābhyām tandrayamāṇebhyaḥ
Genitivetandrayamāṇasya tandrayamāṇayoḥ tandrayamāṇānām
Locativetandrayamāṇe tandrayamāṇayoḥ tandrayamāṇeṣu

Compound tandrayamāṇa -

Adverb -tandrayamāṇam -tandrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria