Declension table of ?tandryamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tandryamāṇaḥ | tandryamāṇau | tandryamāṇāḥ |
Vocative | tandryamāṇa | tandryamāṇau | tandryamāṇāḥ |
Accusative | tandryamāṇam | tandryamāṇau | tandryamāṇān |
Instrumental | tandryamāṇena | tandryamāṇābhyām | tandryamāṇaiḥ tandryamāṇebhiḥ |
Dative | tandryamāṇāya | tandryamāṇābhyām | tandryamāṇebhyaḥ |
Ablative | tandryamāṇāt | tandryamāṇābhyām | tandryamāṇebhyaḥ |
Genitive | tandryamāṇasya | tandryamāṇayoḥ | tandryamāṇānām |
Locative | tandryamāṇe | tandryamāṇayoḥ | tandryamāṇeṣu |