Declension table of ?tandrayamāṇā

Deva

FeminineSingularDualPlural
Nominativetandrayamāṇā tandrayamāṇe tandrayamāṇāḥ
Vocativetandrayamāṇe tandrayamāṇe tandrayamāṇāḥ
Accusativetandrayamāṇām tandrayamāṇe tandrayamāṇāḥ
Instrumentaltandrayamāṇayā tandrayamāṇābhyām tandrayamāṇābhiḥ
Dativetandrayamāṇāyai tandrayamāṇābhyām tandrayamāṇābhyaḥ
Ablativetandrayamāṇāyāḥ tandrayamāṇābhyām tandrayamāṇābhyaḥ
Genitivetandrayamāṇāyāḥ tandrayamāṇayoḥ tandrayamāṇānām
Locativetandrayamāṇāyām tandrayamāṇayoḥ tandrayamāṇāsu

Adverb -tandrayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria