Declension table of ?tandrayitavya

Deva

NeuterSingularDualPlural
Nominativetandrayitavyam tandrayitavye tandrayitavyāni
Vocativetandrayitavya tandrayitavye tandrayitavyāni
Accusativetandrayitavyam tandrayitavye tandrayitavyāni
Instrumentaltandrayitavyena tandrayitavyābhyām tandrayitavyaiḥ
Dativetandrayitavyāya tandrayitavyābhyām tandrayitavyebhyaḥ
Ablativetandrayitavyāt tandrayitavyābhyām tandrayitavyebhyaḥ
Genitivetandrayitavyasya tandrayitavyayoḥ tandrayitavyānām
Locativetandrayitavye tandrayitavyayoḥ tandrayitavyeṣu

Compound tandrayitavya -

Adverb -tandrayitavyam -tandrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria