Conjugation tables of ?vyay
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vyayāmi
vyayāvaḥ
vyayāmaḥ
Second
vyayasi
vyayathaḥ
vyayatha
Third
vyayati
vyayataḥ
vyayanti
Middle
Singular
Dual
Plural
First
vyaye
vyayāvahe
vyayāmahe
Second
vyayase
vyayethe
vyayadhve
Third
vyayate
vyayete
vyayante
Passive
Singular
Dual
Plural
First
vyayye
vyayyāvahe
vyayyāmahe
Second
vyayyase
vyayyethe
vyayyadhve
Third
vyayyate
vyayyete
vyayyante
Imperfect
Active
Singular
Dual
Plural
First
avyayam
avyayāva
avyayāma
Second
avyayaḥ
avyayatam
avyayata
Third
avyayat
avyayatām
avyayan
Middle
Singular
Dual
Plural
First
avyaye
avyayāvahi
avyayāmahi
Second
avyayathāḥ
avyayethām
avyayadhvam
Third
avyayata
avyayetām
avyayanta
Passive
Singular
Dual
Plural
First
avyayye
avyayyāvahi
avyayyāmahi
Second
avyayyathāḥ
avyayyethām
avyayyadhvam
Third
avyayyata
avyayyetām
avyayyanta
Optative
Active
Singular
Dual
Plural
First
vyayeyam
vyayeva
vyayema
Second
vyayeḥ
vyayetam
vyayeta
Third
vyayet
vyayetām
vyayeyuḥ
Middle
Singular
Dual
Plural
First
vyayeya
vyayevahi
vyayemahi
Second
vyayethāḥ
vyayeyāthām
vyayedhvam
Third
vyayeta
vyayeyātām
vyayeran
Passive
Singular
Dual
Plural
First
vyayyeya
vyayyevahi
vyayyemahi
Second
vyayyethāḥ
vyayyeyāthām
vyayyedhvam
Third
vyayyeta
vyayyeyātām
vyayyeran
Imperative
Active
Singular
Dual
Plural
First
vyayāni
vyayāva
vyayāma
Second
vyaya
vyayatam
vyayata
Third
vyayatu
vyayatām
vyayantu
Middle
Singular
Dual
Plural
First
vyayai
vyayāvahai
vyayāmahai
Second
vyayasva
vyayethām
vyayadhvam
Third
vyayatām
vyayetām
vyayantām
Passive
Singular
Dual
Plural
First
vyayyai
vyayyāvahai
vyayyāmahai
Second
vyayyasva
vyayyethām
vyayyadhvam
Third
vyayyatām
vyayyetām
vyayyantām
Future
Active
Singular
Dual
Plural
First
vyayiṣyāmi
vyayiṣyāvaḥ
vyayiṣyāmaḥ
Second
vyayiṣyasi
vyayiṣyathaḥ
vyayiṣyatha
Third
vyayiṣyati
vyayiṣyataḥ
vyayiṣyanti
Middle
Singular
Dual
Plural
First
vyayiṣye
vyayiṣyāvahe
vyayiṣyāmahe
Second
vyayiṣyase
vyayiṣyethe
vyayiṣyadhve
Third
vyayiṣyate
vyayiṣyete
vyayiṣyante
Future2
Active
Singular
Dual
Plural
First
vyayitāsmi
vyayitāsvaḥ
vyayitāsmaḥ
Second
vyayitāsi
vyayitāsthaḥ
vyayitāstha
Third
vyayitā
vyayitārau
vyayitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vavyāya
vavyaya
vavyayiva
vavyayima
Second
vavyayitha
vavyayathuḥ
vavyaya
Third
vavyāya
vavyayatuḥ
vavyayuḥ
Middle
Singular
Dual
Plural
First
vavyaye
vavyayivahe
vavyayimahe
Second
vavyayiṣe
vavyayāthe
vavyayidhve
Third
vavyaye
vavyayāte
vavyayire
Benedictive
Active
Singular
Dual
Plural
First
vyayyāsam
vyayyāsva
vyayyāsma
Second
vyayyāḥ
vyayyāstam
vyayyāsta
Third
vyayyāt
vyayyāstām
vyayyāsuḥ
Participles
Past Passive Participle
vyayta
m.
n.
vyaytā
f.
Past Active Participle
vyaytavat
m.
n.
vyaytavatī
f.
Present Active Participle
vyayat
m.
n.
vyayantī
f.
Present Middle Participle
vyayamāna
m.
n.
vyayamānā
f.
Present Passive Participle
vyayyamāna
m.
n.
vyayyamānā
f.
Future Active Participle
vyayiṣyat
m.
n.
vyayiṣyantī
f.
Future Middle Participle
vyayiṣyamāṇa
m.
n.
vyayiṣyamāṇā
f.
Future Passive Participle
vyayitavya
m.
n.
vyayitavyā
f.
Future Passive Participle
vyāyya
m.
n.
vyāyyā
f.
Future Passive Participle
vyayanīya
m.
n.
vyayanīyā
f.
Perfect Active Participle
vavyayvas
m.
n.
vavyayuṣī
f.
Perfect Middle Participle
vavyayāna
m.
n.
vavyayānā
f.
Indeclinable forms
Infinitive
vyayitum
Absolutive
vyaytvā
Absolutive
-vyayya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025