Declension table of ?vavyayāna

Deva

MasculineSingularDualPlural
Nominativevavyayānaḥ vavyayānau vavyayānāḥ
Vocativevavyayāna vavyayānau vavyayānāḥ
Accusativevavyayānam vavyayānau vavyayānān
Instrumentalvavyayānena vavyayānābhyām vavyayānaiḥ vavyayānebhiḥ
Dativevavyayānāya vavyayānābhyām vavyayānebhyaḥ
Ablativevavyayānāt vavyayānābhyām vavyayānebhyaḥ
Genitivevavyayānasya vavyayānayoḥ vavyayānānām
Locativevavyayāne vavyayānayoḥ vavyayāneṣu

Compound vavyayāna -

Adverb -vavyayānam -vavyayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria