Declension table of ?vavyayāna

Deva

NeuterSingularDualPlural
Nominativevavyayānam vavyayāne vavyayānāni
Vocativevavyayāna vavyayāne vavyayānāni
Accusativevavyayānam vavyayāne vavyayānāni
Instrumentalvavyayānena vavyayānābhyām vavyayānaiḥ
Dativevavyayānāya vavyayānābhyām vavyayānebhyaḥ
Ablativevavyayānāt vavyayānābhyām vavyayānebhyaḥ
Genitivevavyayānasya vavyayānayoḥ vavyayānānām
Locativevavyayāne vavyayānayoḥ vavyayāneṣu

Compound vavyayāna -

Adverb -vavyayānam -vavyayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria