Declension table of ?vyāyya

Deva

NeuterSingularDualPlural
Nominativevyāyyam vyāyye vyāyyāni
Vocativevyāyya vyāyye vyāyyāni
Accusativevyāyyam vyāyye vyāyyāni
Instrumentalvyāyyena vyāyyābhyām vyāyyaiḥ
Dativevyāyyāya vyāyyābhyām vyāyyebhyaḥ
Ablativevyāyyāt vyāyyābhyām vyāyyebhyaḥ
Genitivevyāyyasya vyāyyayoḥ vyāyyānām
Locativevyāyye vyāyyayoḥ vyāyyeṣu

Compound vyāyya -

Adverb -vyāyyam -vyāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria