Declension table of ?vavyayvas

Deva

MasculineSingularDualPlural
Nominativevavyayvān vavyayvāṃsau vavyayvāṃsaḥ
Vocativevavyayvan vavyayvāṃsau vavyayvāṃsaḥ
Accusativevavyayvāṃsam vavyayvāṃsau vavyayuṣaḥ
Instrumentalvavyayuṣā vavyayvadbhyām vavyayvadbhiḥ
Dativevavyayuṣe vavyayvadbhyām vavyayvadbhyaḥ
Ablativevavyayuṣaḥ vavyayvadbhyām vavyayvadbhyaḥ
Genitivevavyayuṣaḥ vavyayuṣoḥ vavyayuṣām
Locativevavyayuṣi vavyayuṣoḥ vavyayvatsu

Compound vavyayvat -

Adverb -vavyayvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria