Declension table of ?vyaytavat

Deva

MasculineSingularDualPlural
Nominativevyaytavān vyaytavantau vyaytavantaḥ
Vocativevyaytavan vyaytavantau vyaytavantaḥ
Accusativevyaytavantam vyaytavantau vyaytavataḥ
Instrumentalvyaytavatā vyaytavadbhyām vyaytavadbhiḥ
Dativevyaytavate vyaytavadbhyām vyaytavadbhyaḥ
Ablativevyaytavataḥ vyaytavadbhyām vyaytavadbhyaḥ
Genitivevyaytavataḥ vyaytavatoḥ vyaytavatām
Locativevyaytavati vyaytavatoḥ vyaytavatsu

Compound vyaytavat -

Adverb -vyaytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria