Declension table of ?vyayyamāna

Deva

MasculineSingularDualPlural
Nominativevyayyamānaḥ vyayyamānau vyayyamānāḥ
Vocativevyayyamāna vyayyamānau vyayyamānāḥ
Accusativevyayyamānam vyayyamānau vyayyamānān
Instrumentalvyayyamānena vyayyamānābhyām vyayyamānaiḥ vyayyamānebhiḥ
Dativevyayyamānāya vyayyamānābhyām vyayyamānebhyaḥ
Ablativevyayyamānāt vyayyamānābhyām vyayyamānebhyaḥ
Genitivevyayyamānasya vyayyamānayoḥ vyayyamānānām
Locativevyayyamāne vyayyamānayoḥ vyayyamāneṣu

Compound vyayyamāna -

Adverb -vyayyamānam -vyayyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria