Declension table of ?vyāyya

Deva

MasculineSingularDualPlural
Nominativevyāyyaḥ vyāyyau vyāyyāḥ
Vocativevyāyya vyāyyau vyāyyāḥ
Accusativevyāyyam vyāyyau vyāyyān
Instrumentalvyāyyena vyāyyābhyām vyāyyaiḥ vyāyyebhiḥ
Dativevyāyyāya vyāyyābhyām vyāyyebhyaḥ
Ablativevyāyyāt vyāyyābhyām vyāyyebhyaḥ
Genitivevyāyyasya vyāyyayoḥ vyāyyānām
Locativevyāyye vyāyyayoḥ vyāyyeṣu

Compound vyāyya -

Adverb -vyāyyam -vyāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria