Declension table of ?vyayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevyayiṣyamāṇam vyayiṣyamāṇe vyayiṣyamāṇāni
Vocativevyayiṣyamāṇa vyayiṣyamāṇe vyayiṣyamāṇāni
Accusativevyayiṣyamāṇam vyayiṣyamāṇe vyayiṣyamāṇāni
Instrumentalvyayiṣyamāṇena vyayiṣyamāṇābhyām vyayiṣyamāṇaiḥ
Dativevyayiṣyamāṇāya vyayiṣyamāṇābhyām vyayiṣyamāṇebhyaḥ
Ablativevyayiṣyamāṇāt vyayiṣyamāṇābhyām vyayiṣyamāṇebhyaḥ
Genitivevyayiṣyamāṇasya vyayiṣyamāṇayoḥ vyayiṣyamāṇānām
Locativevyayiṣyamāṇe vyayiṣyamāṇayoḥ vyayiṣyamāṇeṣu

Compound vyayiṣyamāṇa -

Adverb -vyayiṣyamāṇam -vyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria