Declension table of ?vyayantī

Deva

FeminineSingularDualPlural
Nominativevyayantī vyayantyau vyayantyaḥ
Vocativevyayanti vyayantyau vyayantyaḥ
Accusativevyayantīm vyayantyau vyayantīḥ
Instrumentalvyayantyā vyayantībhyām vyayantībhiḥ
Dativevyayantyai vyayantībhyām vyayantībhyaḥ
Ablativevyayantyāḥ vyayantībhyām vyayantībhyaḥ
Genitivevyayantyāḥ vyayantyoḥ vyayantīnām
Locativevyayantyām vyayantyoḥ vyayantīṣu

Compound vyayanti - vyayantī -

Adverb -vyayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria