Declension table of ?vyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevyayiṣyamāṇā vyayiṣyamāṇe vyayiṣyamāṇāḥ
Vocativevyayiṣyamāṇe vyayiṣyamāṇe vyayiṣyamāṇāḥ
Accusativevyayiṣyamāṇām vyayiṣyamāṇe vyayiṣyamāṇāḥ
Instrumentalvyayiṣyamāṇayā vyayiṣyamāṇābhyām vyayiṣyamāṇābhiḥ
Dativevyayiṣyamāṇāyai vyayiṣyamāṇābhyām vyayiṣyamāṇābhyaḥ
Ablativevyayiṣyamāṇāyāḥ vyayiṣyamāṇābhyām vyayiṣyamāṇābhyaḥ
Genitivevyayiṣyamāṇāyāḥ vyayiṣyamāṇayoḥ vyayiṣyamāṇānām
Locativevyayiṣyamāṇāyām vyayiṣyamāṇayoḥ vyayiṣyamāṇāsu

Adverb -vyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria