Conjugation tables of ?heṭ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
heṭāmi
heṭāvaḥ
heṭāmaḥ
Second
heṭasi
heṭathaḥ
heṭatha
Third
heṭati
heṭataḥ
heṭanti
Middle
Singular
Dual
Plural
First
heṭe
heṭāvahe
heṭāmahe
Second
heṭase
heṭethe
heṭadhve
Third
heṭate
heṭete
heṭante
Passive
Singular
Dual
Plural
First
heṭye
heṭyāvahe
heṭyāmahe
Second
heṭyase
heṭyethe
heṭyadhve
Third
heṭyate
heṭyete
heṭyante
Imperfect
Active
Singular
Dual
Plural
First
aheṭam
aheṭāva
aheṭāma
Second
aheṭaḥ
aheṭatam
aheṭata
Third
aheṭat
aheṭatām
aheṭan
Middle
Singular
Dual
Plural
First
aheṭe
aheṭāvahi
aheṭāmahi
Second
aheṭathāḥ
aheṭethām
aheṭadhvam
Third
aheṭata
aheṭetām
aheṭanta
Passive
Singular
Dual
Plural
First
aheṭye
aheṭyāvahi
aheṭyāmahi
Second
aheṭyathāḥ
aheṭyethām
aheṭyadhvam
Third
aheṭyata
aheṭyetām
aheṭyanta
Optative
Active
Singular
Dual
Plural
First
heṭeyam
heṭeva
heṭema
Second
heṭeḥ
heṭetam
heṭeta
Third
heṭet
heṭetām
heṭeyuḥ
Middle
Singular
Dual
Plural
First
heṭeya
heṭevahi
heṭemahi
Second
heṭethāḥ
heṭeyāthām
heṭedhvam
Third
heṭeta
heṭeyātām
heṭeran
Passive
Singular
Dual
Plural
First
heṭyeya
heṭyevahi
heṭyemahi
Second
heṭyethāḥ
heṭyeyāthām
heṭyedhvam
Third
heṭyeta
heṭyeyātām
heṭyeran
Imperative
Active
Singular
Dual
Plural
First
heṭāni
heṭāva
heṭāma
Second
heṭa
heṭatam
heṭata
Third
heṭatu
heṭatām
heṭantu
Middle
Singular
Dual
Plural
First
heṭai
heṭāvahai
heṭāmahai
Second
heṭasva
heṭethām
heṭadhvam
Third
heṭatām
heṭetām
heṭantām
Passive
Singular
Dual
Plural
First
heṭyai
heṭyāvahai
heṭyāmahai
Second
heṭyasva
heṭyethām
heṭyadhvam
Third
heṭyatām
heṭyetām
heṭyantām
Future
Active
Singular
Dual
Plural
First
heṭiṣyāmi
heṭiṣyāvaḥ
heṭiṣyāmaḥ
Second
heṭiṣyasi
heṭiṣyathaḥ
heṭiṣyatha
Third
heṭiṣyati
heṭiṣyataḥ
heṭiṣyanti
Middle
Singular
Dual
Plural
First
heṭiṣye
heṭiṣyāvahe
heṭiṣyāmahe
Second
heṭiṣyase
heṭiṣyethe
heṭiṣyadhve
Third
heṭiṣyate
heṭiṣyete
heṭiṣyante
Future2
Active
Singular
Dual
Plural
First
heṭitāsmi
heṭitāsvaḥ
heṭitāsmaḥ
Second
heṭitāsi
heṭitāsthaḥ
heṭitāstha
Third
heṭitā
heṭitārau
heṭitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jaheṭa
jaheṭiva
jaheṭima
Second
jaheṭitha
jaheṭathuḥ
jaheṭa
Third
jaheṭa
jaheṭatuḥ
jaheṭuḥ
Middle
Singular
Dual
Plural
First
jaheṭe
jaheṭivahe
jaheṭimahe
Second
jaheṭiṣe
jaheṭāthe
jaheṭidhve
Third
jaheṭe
jaheṭāte
jaheṭire
Benedictive
Active
Singular
Dual
Plural
First
heṭyāsam
heṭyāsva
heṭyāsma
Second
heṭyāḥ
heṭyāstam
heṭyāsta
Third
heṭyāt
heṭyāstām
heṭyāsuḥ
Participles
Past Passive Participle
heṭṭa
m.
n.
heṭṭā
f.
Past Active Participle
heṭṭavat
m.
n.
heṭṭavatī
f.
Present Active Participle
heṭat
m.
n.
heṭantī
f.
Present Middle Participle
heṭamāna
m.
n.
heṭamānā
f.
Present Passive Participle
heṭyamāna
m.
n.
heṭyamānā
f.
Future Active Participle
heṭiṣyat
m.
n.
heṭiṣyantī
f.
Future Middle Participle
heṭiṣyamāṇa
m.
n.
heṭiṣyamāṇā
f.
Future Passive Participle
heṭitavya
m.
n.
heṭitavyā
f.
Future Passive Participle
heṭya
m.
n.
heṭyā
f.
Future Passive Participle
heṭanīya
m.
n.
heṭanīyā
f.
Perfect Active Participle
jaheṭvas
m.
n.
jaheṭuṣī
f.
Perfect Middle Participle
jaheṭāna
m.
n.
jaheṭānā
f.
Indeclinable forms
Infinitive
heṭitum
Absolutive
heṭṭvā
Absolutive
-heṭya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025