Conjugation tables of veda

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvedāpayāmi vedāpayāvaḥ vedāpayāmaḥ
Secondvedāpayasi vedāpayathaḥ vedāpayatha
Thirdvedāpayati vedāpayataḥ vedāpayanti


PassiveSingularDualPlural
Firstvedāpye vedāpyāvahe vedāpyāmahe
Secondvedāpyase vedāpyethe vedāpyadhve
Thirdvedāpyate vedāpyete vedāpyante


Imperfect

ActiveSingularDualPlural
Firstavedāpayam avedāpayāva avedāpayāma
Secondavedāpayaḥ avedāpayatam avedāpayata
Thirdavedāpayat avedāpayatām avedāpayan


PassiveSingularDualPlural
Firstavedāpye avedāpyāvahi avedāpyāmahi
Secondavedāpyathāḥ avedāpyethām avedāpyadhvam
Thirdavedāpyata avedāpyetām avedāpyanta


Optative

ActiveSingularDualPlural
Firstvedāpayeyam vedāpayeva vedāpayema
Secondvedāpayeḥ vedāpayetam vedāpayeta
Thirdvedāpayet vedāpayetām vedāpayeyuḥ


PassiveSingularDualPlural
Firstvedāpyeya vedāpyevahi vedāpyemahi
Secondvedāpyethāḥ vedāpyeyāthām vedāpyedhvam
Thirdvedāpyeta vedāpyeyātām vedāpyeran


Imperative

ActiveSingularDualPlural
Firstvedāpayāni vedāpayāva vedāpayāma
Secondvedāpaya vedāpayatam vedāpayata
Thirdvedāpayatu vedāpayatām vedāpayantu


PassiveSingularDualPlural
Firstvedāpyai vedāpyāvahai vedāpyāmahai
Secondvedāpyasva vedāpyethām vedāpyadhvam
Thirdvedāpyatām vedāpyetām vedāpyantām


Future

ActiveSingularDualPlural
Firstvedāpayiṣyāmi vedāpayiṣyāvaḥ vedāpayiṣyāmaḥ
Secondvedāpayiṣyasi vedāpayiṣyathaḥ vedāpayiṣyatha
Thirdvedāpayiṣyati vedāpayiṣyataḥ vedāpayiṣyanti


MiddleSingularDualPlural
Firstvedāpayiṣye vedāpayiṣyāvahe vedāpayiṣyāmahe
Secondvedāpayiṣyase vedāpayiṣyethe vedāpayiṣyadhve
Thirdvedāpayiṣyate vedāpayiṣyete vedāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvedāpayitāsmi vedāpayitāsvaḥ vedāpayitāsmaḥ
Secondvedāpayitāsi vedāpayitāsthaḥ vedāpayitāstha
Thirdvedāpayitā vedāpayitārau vedāpayitāraḥ

Participles

Past Passive Participle
vedita m. n. veditā f.

Past Active Participle
veditavat m. n. veditavatī f.

Present Active Participle
vedāpayat m. n. vedāpayantī f.

Present Passive Participle
vedāpyamāna m. n. vedāpyamānā f.

Future Active Participle
vedāpayiṣyat m. n. vedāpayiṣyantī f.

Future Middle Participle
vedāpayiṣyamāṇa m. n. vedāpayiṣyamāṇā f.

Future Passive Participle
vedāpayitavya m. n. vedāpayitavyā f.

Future Passive Participle
vedāpya m. n. vedāpyā f.

Future Passive Participle
vedāpanīya m. n. vedāpanīyā f.

Indeclinable forms

Infinitive
vedāpayitum

Absolutive
vedāpayitvā

Periphrastic Perfect
vedāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria